Declension table of akṣapāda

Deva

MasculineSingularDualPlural
Nominativeakṣapādaḥ akṣapādau akṣapādāḥ
Vocativeakṣapāda akṣapādau akṣapādāḥ
Accusativeakṣapādam akṣapādau akṣapādān
Instrumentalakṣapādena akṣapādābhyām akṣapādaiḥ akṣapādebhiḥ
Dativeakṣapādāya akṣapādābhyām akṣapādebhyaḥ
Ablativeakṣapādāt akṣapādābhyām akṣapādebhyaḥ
Genitiveakṣapādasya akṣapādayoḥ akṣapādānām
Locativeakṣapāde akṣapādayoḥ akṣapādeṣu

Compound akṣapāda -

Adverb -akṣapādam -akṣapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria