Declension table of akṣan

Deva

NeuterSingularDualPlural
Nominativeakṣi akṣī akṣiṇī akṣīṇi
Vocativeakṣe akṣi akṣī akṣiṇī akṣīṇi
Accusativeakṣi akṣī akṣiṇī akṣīṇi akṣāṇi
Instrumentalakṣṇā akṣibhyām akṣibhiḥ
Dativeakṣṇe akṣibhyām akṣibhyaḥ
Ablativeakṣṇaḥ akṣibhyām akṣibhyaḥ
Genitiveakṣṇaḥ akṣṇoḥ akṣṇām
Locativeakṣṇi akṣaṇi akṣṇoḥ akṣiṣu

Compound akṣi -

Adverb -akṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria