Declension table of akṣakarṇa

Deva

MasculineSingularDualPlural
Nominativeakṣakarṇaḥ akṣakarṇau akṣakarṇāḥ
Vocativeakṣakarṇa akṣakarṇau akṣakarṇāḥ
Accusativeakṣakarṇam akṣakarṇau akṣakarṇān
Instrumentalakṣakarṇena akṣakarṇābhyām akṣakarṇaiḥ
Dativeakṣakarṇāya akṣakarṇābhyām akṣakarṇebhyaḥ
Ablativeakṣakarṇāt akṣakarṇābhyām akṣakarṇebhyaḥ
Genitiveakṣakarṇasya akṣakarṇayoḥ akṣakarṇānām
Locativeakṣakarṇe akṣakarṇayoḥ akṣakarṇeṣu

Compound akṣakarṇa -

Adverb -akṣakarṇam -akṣakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria