Declension table of akṣaka

Deva

MasculineSingularDualPlural
Nominativeakṣakaḥ akṣakau akṣakāḥ
Vocativeakṣaka akṣakau akṣakāḥ
Accusativeakṣakam akṣakau akṣakān
Instrumentalakṣakeṇa akṣakābhyām akṣakaiḥ
Dativeakṣakāya akṣakābhyām akṣakebhyaḥ
Ablativeakṣakāt akṣakābhyām akṣakebhyaḥ
Genitiveakṣakasya akṣakayoḥ akṣakāṇām
Locativeakṣake akṣakayoḥ akṣakeṣu

Compound akṣaka -

Adverb -akṣakam -akṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria