Declension table of akṣahṛdaya

Deva

NeuterSingularDualPlural
Nominativeakṣahṛdayam akṣahṛdaye akṣahṛdayāni
Vocativeakṣahṛdaya akṣahṛdaye akṣahṛdayāni
Accusativeakṣahṛdayam akṣahṛdaye akṣahṛdayāni
Instrumentalakṣahṛdayena akṣahṛdayābhyām akṣahṛdayaiḥ
Dativeakṣahṛdayāya akṣahṛdayābhyām akṣahṛdayebhyaḥ
Ablativeakṣahṛdayāt akṣahṛdayābhyām akṣahṛdayebhyaḥ
Genitiveakṣahṛdayasya akṣahṛdayayoḥ akṣahṛdayānām
Locativeakṣahṛdaye akṣahṛdayayoḥ akṣahṛdayeṣu

Compound akṣahṛdaya -

Adverb -akṣahṛdayam -akṣahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria