Declension table of ?akṣadhūrtila

Deva

MasculineSingularDualPlural
Nominativeakṣadhūrtilaḥ akṣadhūrtilau akṣadhūrtilāḥ
Vocativeakṣadhūrtila akṣadhūrtilau akṣadhūrtilāḥ
Accusativeakṣadhūrtilam akṣadhūrtilau akṣadhūrtilān
Instrumentalakṣadhūrtilena akṣadhūrtilābhyām akṣadhūrtilaiḥ akṣadhūrtilebhiḥ
Dativeakṣadhūrtilāya akṣadhūrtilābhyām akṣadhūrtilebhyaḥ
Ablativeakṣadhūrtilāt akṣadhūrtilābhyām akṣadhūrtilebhyaḥ
Genitiveakṣadhūrtilasya akṣadhūrtilayoḥ akṣadhūrtilānām
Locativeakṣadhūrtile akṣadhūrtilayoḥ akṣadhūrtileṣu

Compound akṣadhūrtila -

Adverb -akṣadhūrtilam -akṣadhūrtilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria