सुबन्तावली ?अक्षधूर्तिल

Roma

पुमान्एकद्विबहु
प्रथमाअक्षधूर्तिलः अक्षधूर्तिलौ अक्षधूर्तिलाः
सम्बोधनम्अक्षधूर्तिल अक्षधूर्तिलौ अक्षधूर्तिलाः
द्वितीयाअक्षधूर्तिलम् अक्षधूर्तिलौ अक्षधूर्तिलान्
तृतीयाअक्षधूर्तिलेन अक्षधूर्तिलाभ्याम् अक्षधूर्तिलैः अक्षधूर्तिलेभिः
चतुर्थीअक्षधूर्तिलाय अक्षधूर्तिलाभ्याम् अक्षधूर्तिलेभ्यः
पञ्चमीअक्षधूर्तिलात् अक्षधूर्तिलाभ्याम् अक्षधूर्तिलेभ्यः
षष्ठीअक्षधूर्तिलस्य अक्षधूर्तिलयोः अक्षधूर्तिलानाम्
सप्तमीअक्षधूर्तिले अक्षधूर्तिलयोः अक्षधूर्तिलेषु

समास अक्षधूर्तिल

अव्यय ॰अक्षधूर्तिलम् ॰अक्षधूर्तिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria