Declension table of akṣadhūrta

Deva

MasculineSingularDualPlural
Nominativeakṣadhūrtaḥ akṣadhūrtau akṣadhūrtāḥ
Vocativeakṣadhūrta akṣadhūrtau akṣadhūrtāḥ
Accusativeakṣadhūrtam akṣadhūrtau akṣadhūrtān
Instrumentalakṣadhūrtena akṣadhūrtābhyām akṣadhūrtaiḥ akṣadhūrtebhiḥ
Dativeakṣadhūrtāya akṣadhūrtābhyām akṣadhūrtebhyaḥ
Ablativeakṣadhūrtāt akṣadhūrtābhyām akṣadhūrtebhyaḥ
Genitiveakṣadhūrtasya akṣadhūrtayoḥ akṣadhūrtānām
Locativeakṣadhūrte akṣadhūrtayoḥ akṣadhūrteṣu

Compound akṣadhūrta -

Adverb -akṣadhūrtam -akṣadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria