Declension table of ?akṣadharma

Deva

MasculineSingularDualPlural
Nominativeakṣadharmaḥ akṣadharmau akṣadharmāḥ
Vocativeakṣadharma akṣadharmau akṣadharmāḥ
Accusativeakṣadharmam akṣadharmau akṣadharmān
Instrumentalakṣadharmeṇa akṣadharmābhyām akṣadharmaiḥ akṣadharmebhiḥ
Dativeakṣadharmāya akṣadharmābhyām akṣadharmebhyaḥ
Ablativeakṣadharmāt akṣadharmābhyām akṣadharmebhyaḥ
Genitiveakṣadharmasya akṣadharmayoḥ akṣadharmāṇām
Locativeakṣadharme akṣadharmayoḥ akṣadharmeṣu

Compound akṣadharma -

Adverb -akṣadharmam -akṣadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria