Declension table of akṣadevana

Deva

NeuterSingularDualPlural
Nominativeakṣadevanam akṣadevane akṣadevanāni
Vocativeakṣadevana akṣadevane akṣadevanāni
Accusativeakṣadevanam akṣadevane akṣadevanāni
Instrumentalakṣadevanena akṣadevanābhyām akṣadevanaiḥ
Dativeakṣadevanāya akṣadevanābhyām akṣadevanebhyaḥ
Ablativeakṣadevanāt akṣadevanābhyām akṣadevanebhyaḥ
Genitiveakṣadevanasya akṣadevanayoḥ akṣadevanānām
Locativeakṣadevane akṣadevanayoḥ akṣadevaneṣu

Compound akṣadevana -

Adverb -akṣadevanam -akṣadevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria