Declension table of akṣadāya

Deva

MasculineSingularDualPlural
Nominativeakṣadāyaḥ akṣadāyau akṣadāyāḥ
Vocativeakṣadāya akṣadāyau akṣadāyāḥ
Accusativeakṣadāyam akṣadāyau akṣadāyān
Instrumentalakṣadāyena akṣadāyābhyām akṣadāyaiḥ akṣadāyebhiḥ
Dativeakṣadāyāya akṣadāyābhyām akṣadāyebhyaḥ
Ablativeakṣadāyāt akṣadāyābhyām akṣadāyebhyaḥ
Genitiveakṣadāyasya akṣadāyayoḥ akṣadāyānām
Locativeakṣadāye akṣadāyayoḥ akṣadāyeṣu

Compound akṣadāya -

Adverb -akṣadāyam -akṣadāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria