Declension table of akṣāvāpa

Deva

MasculineSingularDualPlural
Nominativeakṣāvāpaḥ akṣāvāpau akṣāvāpāḥ
Vocativeakṣāvāpa akṣāvāpau akṣāvāpāḥ
Accusativeakṣāvāpam akṣāvāpau akṣāvāpān
Instrumentalakṣāvāpeṇa akṣāvāpābhyām akṣāvāpaiḥ akṣāvāpebhiḥ
Dativeakṣāvāpāya akṣāvāpābhyām akṣāvāpebhyaḥ
Ablativeakṣāvāpāt akṣāvāpābhyām akṣāvāpebhyaḥ
Genitiveakṣāvāpasya akṣāvāpayoḥ akṣāvāpāṇām
Locativeakṣāvāpe akṣāvāpayoḥ akṣāvāpeṣu

Compound akṣāvāpa -

Adverb -akṣāvāpam -akṣāvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria