Declension table of ?akṣāralavaṇāśin

Deva

NeuterSingularDualPlural
Nominativeakṣāralavaṇāśi akṣāralavaṇāśinī akṣāralavaṇāśīni
Vocativeakṣāralavaṇāśin akṣāralavaṇāśi akṣāralavaṇāśinī akṣāralavaṇāśīni
Accusativeakṣāralavaṇāśi akṣāralavaṇāśinī akṣāralavaṇāśīni
Instrumentalakṣāralavaṇāśinā akṣāralavaṇāśibhyām akṣāralavaṇāśibhiḥ
Dativeakṣāralavaṇāśine akṣāralavaṇāśibhyām akṣāralavaṇāśibhyaḥ
Ablativeakṣāralavaṇāśinaḥ akṣāralavaṇāśibhyām akṣāralavaṇāśibhyaḥ
Genitiveakṣāralavaṇāśinaḥ akṣāralavaṇāśinoḥ akṣāralavaṇāśinām
Locativeakṣāralavaṇāśini akṣāralavaṇāśinoḥ akṣāralavaṇāśiṣu

Compound akṣāralavaṇāśi -

Adverb -akṣāralavaṇāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria