सुबन्तावली ?अक्षारलवणाशिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअक्षारलवणाशि अक्षारलवणाशिनी अक्षारलवणाशीनि
सम्बोधनम्अक्षारलवणाशिन् अक्षारलवणाशि अक्षारलवणाशिनी अक्षारलवणाशीनि
द्वितीयाअक्षारलवणाशि अक्षारलवणाशिनी अक्षारलवणाशीनि
तृतीयाअक्षारलवणाशिना अक्षारलवणाशिभ्याम् अक्षारलवणाशिभिः
चतुर्थीअक्षारलवणाशिने अक्षारलवणाशिभ्याम् अक्षारलवणाशिभ्यः
पञ्चमीअक्षारलवणाशिनः अक्षारलवणाशिभ्याम् अक्षारलवणाशिभ्यः
षष्ठीअक्षारलवणाशिनः अक्षारलवणाशिनोः अक्षारलवणाशिनाम्
सप्तमीअक्षारलवणाशिनि अक्षारलवणाशिनोः अक्षारलवणाशिषु

समास अक्षारलवणाशि

अव्यय ॰अक्षारलवणाशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria