Declension table of akṣaṇvat

Deva

MasculineSingularDualPlural
Nominativeakṣaṇvān akṣaṇvantau akṣaṇvantaḥ
Vocativeakṣaṇvan akṣaṇvantau akṣaṇvantaḥ
Accusativeakṣaṇvantam akṣaṇvantau akṣaṇvataḥ
Instrumentalakṣaṇvatā akṣaṇvadbhyām akṣaṇvadbhiḥ
Dativeakṣaṇvate akṣaṇvadbhyām akṣaṇvadbhyaḥ
Ablativeakṣaṇvataḥ akṣaṇvadbhyām akṣaṇvadbhyaḥ
Genitiveakṣaṇvataḥ akṣaṇvatoḥ akṣaṇvatām
Locativeakṣaṇvati akṣaṇvatoḥ akṣaṇvatsu

Compound akṣaṇvat -

Adverb -akṣaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria