Declension table of akṣaṇa

Deva

NeuterSingularDualPlural
Nominativeakṣaṇam akṣaṇe akṣaṇāni
Vocativeakṣaṇa akṣaṇe akṣaṇāni
Accusativeakṣaṇam akṣaṇe akṣaṇāni
Instrumentalakṣaṇena akṣaṇābhyām akṣaṇaiḥ
Dativeakṣaṇāya akṣaṇābhyām akṣaṇebhyaḥ
Ablativeakṣaṇāt akṣaṇābhyām akṣaṇebhyaḥ
Genitiveakṣaṇasya akṣaṇayoḥ akṣaṇānām
Locativeakṣaṇe akṣaṇayoḥ akṣaṇeṣu

Compound akṣaṇa -

Adverb -akṣaṇam -akṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria