Declension table of akṣaṇa

Deva

MasculineSingularDualPlural
Nominativeakṣaṇaḥ akṣaṇau akṣaṇāḥ
Vocativeakṣaṇa akṣaṇau akṣaṇāḥ
Accusativeakṣaṇam akṣaṇau akṣaṇān
Instrumentalakṣaṇena akṣaṇābhyām akṣaṇaiḥ akṣaṇebhiḥ
Dativeakṣaṇāya akṣaṇābhyām akṣaṇebhyaḥ
Ablativeakṣaṇāt akṣaṇābhyām akṣaṇebhyaḥ
Genitiveakṣaṇasya akṣaṇayoḥ akṣaṇānām
Locativeakṣaṇe akṣaṇayoḥ akṣaṇeṣu

Compound akṣaṇa -

Adverb -akṣaṇam -akṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria