Declension table of akṣa

Deva

MasculineSingularDualPlural
Nominativeakṣaḥ akṣau akṣāḥ
Vocativeakṣa akṣau akṣāḥ
Accusativeakṣam akṣau akṣān
Instrumentalakṣeṇa akṣābhyām akṣaiḥ akṣebhiḥ
Dativeakṣāya akṣābhyām akṣebhyaḥ
Ablativeakṣāt akṣābhyām akṣebhyaḥ
Genitiveakṣasya akṣayoḥ akṣāṇām
Locativeakṣe akṣayoḥ akṣeṣu

Compound akṣa -

Adverb -akṣam -akṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria