Declension table of akṣṇa

Deva

NeuterSingularDualPlural
Nominativeakṣṇam akṣṇe akṣṇāni
Vocativeakṣṇa akṣṇe akṣṇāni
Accusativeakṣṇam akṣṇe akṣṇāni
Instrumentalakṣṇena akṣṇābhyām akṣṇaiḥ
Dativeakṣṇāya akṣṇābhyām akṣṇebhyaḥ
Ablativeakṣṇāt akṣṇābhyām akṣṇebhyaḥ
Genitiveakṣṇasya akṣṇayoḥ akṣṇānām
Locativeakṣṇe akṣṇayoḥ akṣṇeṣu

Compound akṣṇa -

Adverb -akṣṇam -akṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria