Declension table of ?akṛśalakṣmī

Deva

NeuterSingularDualPlural
Nominativeakṛśalakṣmi akṛśalakṣmiṇī akṛśalakṣmīṇi
Vocativeakṛśalakṣmi akṛśalakṣmiṇī akṛśalakṣmīṇi
Accusativeakṛśalakṣmi akṛśalakṣmiṇī akṛśalakṣmīṇi
Instrumentalakṛśalakṣmiṇā akṛśalakṣmibhyām akṛśalakṣmibhiḥ
Dativeakṛśalakṣmiṇe akṛśalakṣmibhyām akṛśalakṣmibhyaḥ
Ablativeakṛśalakṣmiṇaḥ akṛśalakṣmibhyām akṛśalakṣmibhyaḥ
Genitiveakṛśalakṣmiṇaḥ akṛśalakṣmiṇoḥ akṛśalakṣmīṇām
Locativeakṛśalakṣmiṇi akṛśalakṣmiṇoḥ akṛśalakṣmiṣu

Compound akṛśalakṣmi -

Adverb -akṛśalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria