सुबन्तावली ?अकृशलक्ष्मी

Roma

नपुंसकम्एकद्विबहु
प्रथमाअकृशलक्ष्मि अकृशलक्ष्मिणी अकृशलक्ष्मीणि
सम्बोधनम्अकृशलक्ष्मि अकृशलक्ष्मिणी अकृशलक्ष्मीणि
द्वितीयाअकृशलक्ष्मि अकृशलक्ष्मिणी अकृशलक्ष्मीणि
तृतीयाअकृशलक्ष्मिणा अकृशलक्ष्मिभ्याम् अकृशलक्ष्मिभिः
चतुर्थीअकृशलक्ष्मिणे अकृशलक्ष्मिभ्याम् अकृशलक्ष्मिभ्यः
पञ्चमीअकृशलक्ष्मिणः अकृशलक्ष्मिभ्याम् अकृशलक्ष्मिभ्यः
षष्ठीअकृशलक्ष्मिणः अकृशलक्ष्मिणोः अकृशलक्ष्मीणाम्
सप्तमीअकृशलक्ष्मिणि अकृशलक्ष्मिणोः अकृशलक्ष्मिषु

समास अकृशलक्ष्मि

अव्यय ॰अकृशलक्ष्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria