Declension table of akṛtya

Deva

MasculineSingularDualPlural
Nominativeakṛtyaḥ akṛtyau akṛtyāḥ
Vocativeakṛtya akṛtyau akṛtyāḥ
Accusativeakṛtyam akṛtyau akṛtyān
Instrumentalakṛtyena akṛtyābhyām akṛtyaiḥ
Dativeakṛtyāya akṛtyābhyām akṛtyebhyaḥ
Ablativeakṛtyāt akṛtyābhyām akṛtyebhyaḥ
Genitiveakṛtyasya akṛtyayoḥ akṛtyānām
Locativeakṛtye akṛtyayoḥ akṛtyeṣu

Compound akṛtya -

Adverb -akṛtyam -akṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria