Declension table of akṛtsna

Deva

NeuterSingularDualPlural
Nominativeakṛtsnam akṛtsne akṛtsnāni
Vocativeakṛtsna akṛtsne akṛtsnāni
Accusativeakṛtsnam akṛtsne akṛtsnāni
Instrumentalakṛtsnena akṛtsnābhyām akṛtsnaiḥ
Dativeakṛtsnāya akṛtsnābhyām akṛtsnebhyaḥ
Ablativeakṛtsnāt akṛtsnābhyām akṛtsnebhyaḥ
Genitiveakṛtsnasya akṛtsnayoḥ akṛtsnānām
Locativeakṛtsne akṛtsnayoḥ akṛtsneṣu

Compound akṛtsna -

Adverb -akṛtsnam -akṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria