Declension table of akṛtrima

Deva

NeuterSingularDualPlural
Nominativeakṛtrimam akṛtrime akṛtrimāṇi
Vocativeakṛtrima akṛtrime akṛtrimāṇi
Accusativeakṛtrimam akṛtrime akṛtrimāṇi
Instrumentalakṛtrimeṇa akṛtrimābhyām akṛtrimaiḥ
Dativeakṛtrimāya akṛtrimābhyām akṛtrimebhyaḥ
Ablativeakṛtrimāt akṛtrimābhyām akṛtrimebhyaḥ
Genitiveakṛtrimasya akṛtrimayoḥ akṛtrimāṇām
Locativeakṛtrime akṛtrimayoḥ akṛtrimeṣu

Compound akṛtrima -

Adverb -akṛtrimam -akṛtrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria