Declension table of akṛtārtha

Deva

MasculineSingularDualPlural
Nominativeakṛtārthaḥ akṛtārthau akṛtārthāḥ
Vocativeakṛtārtha akṛtārthau akṛtārthāḥ
Accusativeakṛtārtham akṛtārthau akṛtārthān
Instrumentalakṛtārthena akṛtārthābhyām akṛtārthaiḥ
Dativeakṛtārthāya akṛtārthābhyām akṛtārthebhyaḥ
Ablativeakṛtārthāt akṛtārthābhyām akṛtārthebhyaḥ
Genitiveakṛtārthasya akṛtārthayoḥ akṛtārthānām
Locativeakṛtārthe akṛtārthayoḥ akṛtārtheṣu

Compound akṛtārtha -

Adverb -akṛtārtham -akṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria