Declension table of akṛta

Deva

MasculineSingularDualPlural
Nominativeakṛtaḥ akṛtau akṛtāḥ
Vocativeakṛta akṛtau akṛtāḥ
Accusativeakṛtam akṛtau akṛtān
Instrumentalakṛtena akṛtābhyām akṛtaiḥ akṛtebhiḥ
Dativeakṛtāya akṛtābhyām akṛtebhyaḥ
Ablativeakṛtāt akṛtābhyām akṛtebhyaḥ
Genitiveakṛtasya akṛtayoḥ akṛtānām
Locativeakṛte akṛtayoḥ akṛteṣu

Compound akṛta -

Adverb -akṛtam -akṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria