Declension table of akṛṣṭapacya

Deva

NeuterSingularDualPlural
Nominativeakṛṣṭapacyam akṛṣṭapacye akṛṣṭapacyāni
Vocativeakṛṣṭapacya akṛṣṭapacye akṛṣṭapacyāni
Accusativeakṛṣṭapacyam akṛṣṭapacye akṛṣṭapacyāni
Instrumentalakṛṣṭapacyena akṛṣṭapacyābhyām akṛṣṭapacyaiḥ
Dativeakṛṣṭapacyāya akṛṣṭapacyābhyām akṛṣṭapacyebhyaḥ
Ablativeakṛṣṭapacyāt akṛṣṭapacyābhyām akṛṣṭapacyebhyaḥ
Genitiveakṛṣṭapacyasya akṛṣṭapacyayoḥ akṛṣṭapacyānām
Locativeakṛṣṭapacye akṛṣṭapacyayoḥ akṛṣṭapacyeṣu

Compound akṛṣṭapacya -

Adverb -akṛṣṭapacyam -akṛṣṭapacyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria