Declension table of akṛṣṭapacya

Deva

MasculineSingularDualPlural
Nominativeakṛṣṭapacyaḥ akṛṣṭapacyau akṛṣṭapacyāḥ
Vocativeakṛṣṭapacya akṛṣṭapacyau akṛṣṭapacyāḥ
Accusativeakṛṣṭapacyam akṛṣṭapacyau akṛṣṭapacyān
Instrumentalakṛṣṭapacyena akṛṣṭapacyābhyām akṛṣṭapacyaiḥ akṛṣṭapacyebhiḥ
Dativeakṛṣṭapacyāya akṛṣṭapacyābhyām akṛṣṭapacyebhyaḥ
Ablativeakṛṣṭapacyāt akṛṣṭapacyābhyām akṛṣṭapacyebhyaḥ
Genitiveakṛṣṭapacyasya akṛṣṭapacyayoḥ akṛṣṭapacyānām
Locativeakṛṣṭapacye akṛṣṭapacyayoḥ akṛṣṭapacyeṣu

Compound akṛṣṭapacya -

Adverb -akṛṣṭapacyam -akṛṣṭapacyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria