Declension table of ajīrṇa

Deva

NeuterSingularDualPlural
Nominativeajīrṇam ajīrṇe ajīrṇāni
Vocativeajīrṇa ajīrṇe ajīrṇāni
Accusativeajīrṇam ajīrṇe ajīrṇāni
Instrumentalajīrṇena ajīrṇābhyām ajīrṇaiḥ
Dativeajīrṇāya ajīrṇābhyām ajīrṇebhyaḥ
Ablativeajīrṇāt ajīrṇābhyām ajīrṇebhyaḥ
Genitiveajīrṇasya ajīrṇayoḥ ajīrṇānām
Locativeajīrṇe ajīrṇayoḥ ajīrṇeṣu

Compound ajīrṇa -

Adverb -ajīrṇam -ajīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria