Declension table of ajātavyañjana

Deva

NeuterSingularDualPlural
Nominativeajātavyañjanam ajātavyañjane ajātavyañjanāni
Vocativeajātavyañjana ajātavyañjane ajātavyañjanāni
Accusativeajātavyañjanam ajātavyañjane ajātavyañjanāni
Instrumentalajātavyañjanena ajātavyañjanābhyām ajātavyañjanaiḥ
Dativeajātavyañjanāya ajātavyañjanābhyām ajātavyañjanebhyaḥ
Ablativeajātavyañjanāt ajātavyañjanābhyām ajātavyañjanebhyaḥ
Genitiveajātavyañjanasya ajātavyañjanayoḥ ajātavyañjanānām
Locativeajātavyañjane ajātavyañjanayoḥ ajātavyañjaneṣu

Compound ajātavyañjana -

Adverb -ajātavyañjanam -ajātavyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria