Declension table of aiśvara

Deva

NeuterSingularDualPlural
Nominativeaiśvaram aiśvare aiśvarāṇi
Vocativeaiśvara aiśvare aiśvarāṇi
Accusativeaiśvaram aiśvare aiśvarāṇi
Instrumentalaiśvareṇa aiśvarābhyām aiśvaraiḥ
Dativeaiśvarāya aiśvarābhyām aiśvarebhyaḥ
Ablativeaiśvarāt aiśvarābhyām aiśvarebhyaḥ
Genitiveaiśvarasya aiśvarayoḥ aiśvarāṇām
Locativeaiśvare aiśvarayoḥ aiśvareṣu

Compound aiśvara -

Adverb -aiśvaram -aiśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria