Declension table of aitihāsika

Deva

MasculineSingularDualPlural
Nominativeaitihāsikaḥ aitihāsikau aitihāsikāḥ
Vocativeaitihāsika aitihāsikau aitihāsikāḥ
Accusativeaitihāsikam aitihāsikau aitihāsikān
Instrumentalaitihāsikena aitihāsikābhyām aitihāsikaiḥ aitihāsikebhiḥ
Dativeaitihāsikāya aitihāsikābhyām aitihāsikebhyaḥ
Ablativeaitihāsikāt aitihāsikābhyām aitihāsikebhyaḥ
Genitiveaitihāsikasya aitihāsikayoḥ aitihāsikānām
Locativeaitihāsike aitihāsikayoḥ aitihāsikeṣu

Compound aitihāsika -

Adverb -aitihāsikam -aitihāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria