Declension table of aitareyāraṇyaka

Deva

NeuterSingularDualPlural
Nominativeaitareyāraṇyakam aitareyāraṇyake aitareyāraṇyakāni
Vocativeaitareyāraṇyaka aitareyāraṇyake aitareyāraṇyakāni
Accusativeaitareyāraṇyakam aitareyāraṇyake aitareyāraṇyakāni
Instrumentalaitareyāraṇyakena aitareyāraṇyakābhyām aitareyāraṇyakaiḥ
Dativeaitareyāraṇyakāya aitareyāraṇyakābhyām aitareyāraṇyakebhyaḥ
Ablativeaitareyāraṇyakāt aitareyāraṇyakābhyām aitareyāraṇyakebhyaḥ
Genitiveaitareyāraṇyakasya aitareyāraṇyakayoḥ aitareyāraṇyakānām
Locativeaitareyāraṇyake aitareyāraṇyakayoḥ aitareyāraṇyakeṣu

Compound aitareyāraṇyaka -

Adverb -aitareyāraṇyakam -aitareyāraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria