Declension table of ?aitadātmya

Deva

NeuterSingularDualPlural
Nominativeaitadātmyam aitadātmye aitadātmyāni
Vocativeaitadātmya aitadātmye aitadātmyāni
Accusativeaitadātmyam aitadātmye aitadātmyāni
Instrumentalaitadātmyena aitadātmyābhyām aitadātmyaiḥ
Dativeaitadātmyāya aitadātmyābhyām aitadātmyebhyaḥ
Ablativeaitadātmyāt aitadātmyābhyām aitadātmyebhyaḥ
Genitiveaitadātmyasya aitadātmyayoḥ aitadātmyānām
Locativeaitadātmye aitadātmyayoḥ aitadātmyeṣu

Compound aitadātmya -

Adverb -aitadātmyam -aitadātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria