सुबन्तावली ?ऐतदात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐतदात्म्यम् ऐतदात्म्ये ऐतदात्म्यानि
सम्बोधनम्ऐतदात्म्य ऐतदात्म्ये ऐतदात्म्यानि
द्वितीयाऐतदात्म्यम् ऐतदात्म्ये ऐतदात्म्यानि
तृतीयाऐतदात्म्येन ऐतदात्म्याभ्याम् ऐतदात्म्यैः
चतुर्थीऐतदात्म्याय ऐतदात्म्याभ्याम् ऐतदात्म्येभ्यः
पञ्चमीऐतदात्म्यात् ऐतदात्म्याभ्याम् ऐतदात्म्येभ्यः
षष्ठीऐतदात्म्यस्य ऐतदात्म्ययोः ऐतदात्म्यानाम्
सप्तमीऐतदात्म्ये ऐतदात्म्ययोः ऐतदात्म्येषु

समास ऐतदात्म्य

अव्यय ॰ऐतदात्म्यम् ॰ऐतदात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria