Declension table of ?aindriyedhī_ā

Deva

FeminineSingularDualPlural
Nominativeaindriyedhī_ā aindriyedhī_e aindriyedhī_āḥ
Vocativeaindriyedhī_e aindriyedhī_e aindriyedhī_āḥ
Accusativeaindriyedhī_ām aindriyedhī_e aindriyedhī_āḥ
Instrumentalaindriyedhī_ayā aindriyedhī_ābhyām aindriyedhī_ābhiḥ
Dativeaindriyedhī_āyai aindriyedhī_ābhyām aindriyedhī_ābhyaḥ
Ablativeaindriyedhī_āyāḥ aindriyedhī_ābhyām aindriyedhī_ābhyaḥ
Genitiveaindriyedhī_āyāḥ aindriyedhī_ayoḥ aindriyedhī_ānām
Locativeaindriyedhī_āyām aindriyedhī_ayoḥ aindriyedhī_āsu

Adverb -aindriyedhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria