सुबन्तावली ?ऐन्द्रियेधी आ

Roma

स्त्रीएकद्विबहु
प्रथमाऐन्द्रियेधी आ ऐन्द्रियेधी ए ऐन्द्रियेधी आः
सम्बोधनम्ऐन्द्रियेधी ए ऐन्द्रियेधी ए ऐन्द्रियेधी आः
द्वितीयाऐन्द्रियेधी आम् ऐन्द्रियेधी ए ऐन्द्रियेधी आः
तृतीयाऐन्द्रियेधी अया ऐन्द्रियेधी आभ्याम् ऐन्द्रियेधी आभिः
चतुर्थीऐन्द्रियेधी आयै ऐन्द्रियेधी आभ्याम् ऐन्द्रियेधी आभ्यः
पञ्चमीऐन्द्रियेधी आयाः ऐन्द्रियेधी आभ्याम् ऐन्द्रियेधी आभ्यः
षष्ठीऐन्द्रियेधी आयाः ऐन्द्रियेधी अयोः ऐन्द्रियेधी आनाम्
सप्तमीऐन्द्रियेधी आयाम् ऐन्द्रियेधी अयोः ऐन्द्रियेधी आसु

अव्यय ॰ऐन्द्रियेधी अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria