Declension table of ?aindramāruta

Deva

MasculineSingularDualPlural
Nominativeaindramārutaḥ aindramārutau aindramārutāḥ
Vocativeaindramāruta aindramārutau aindramārutāḥ
Accusativeaindramārutam aindramārutau aindramārutān
Instrumentalaindramārutena aindramārutābhyām aindramārutaiḥ aindramārutebhiḥ
Dativeaindramārutāya aindramārutābhyām aindramārutebhyaḥ
Ablativeaindramārutāt aindramārutābhyām aindramārutebhyaḥ
Genitiveaindramārutasya aindramārutayoḥ aindramārutānām
Locativeaindramārute aindramārutayoḥ aindramāruteṣu

Compound aindramāruta -

Adverb -aindramārutam -aindramārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria