सुबन्तावली ?ऐन्द्रमारुत

Roma

पुमान्एकद्विबहु
प्रथमाऐन्द्रमारुतः ऐन्द्रमारुतौ ऐन्द्रमारुताः
सम्बोधनम्ऐन्द्रमारुत ऐन्द्रमारुतौ ऐन्द्रमारुताः
द्वितीयाऐन्द्रमारुतम् ऐन्द्रमारुतौ ऐन्द्रमारुतान्
तृतीयाऐन्द्रमारुतेन ऐन्द्रमारुताभ्याम् ऐन्द्रमारुतैः ऐन्द्रमारुतेभिः
चतुर्थीऐन्द्रमारुताय ऐन्द्रमारुताभ्याम् ऐन्द्रमारुतेभ्यः
पञ्चमीऐन्द्रमारुतात् ऐन्द्रमारुताभ्याम् ऐन्द्रमारुतेभ्यः
षष्ठीऐन्द्रमारुतस्य ऐन्द्रमारुतयोः ऐन्द्रमारुतानाम्
सप्तमीऐन्द्रमारुते ऐन्द्रमारुतयोः ऐन्द्रमारुतेषु

समास ऐन्द्रमारुत

अव्यय ॰ऐन्द्रमारुतम् ॰ऐन्द्रमारुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria