Declension table of ?aindrāvāruṇa

Deva

MasculineSingularDualPlural
Nominativeaindrāvāruṇaḥ aindrāvāruṇau aindrāvāruṇāḥ
Vocativeaindrāvāruṇa aindrāvāruṇau aindrāvāruṇāḥ
Accusativeaindrāvāruṇam aindrāvāruṇau aindrāvāruṇān
Instrumentalaindrāvāruṇena aindrāvāruṇābhyām aindrāvāruṇaiḥ aindrāvāruṇebhiḥ
Dativeaindrāvāruṇāya aindrāvāruṇābhyām aindrāvāruṇebhyaḥ
Ablativeaindrāvāruṇāt aindrāvāruṇābhyām aindrāvāruṇebhyaḥ
Genitiveaindrāvāruṇasya aindrāvāruṇayoḥ aindrāvāruṇānām
Locativeaindrāvāruṇe aindrāvāruṇayoḥ aindrāvāruṇeṣu

Compound aindrāvāruṇa -

Adverb -aindrāvāruṇam -aindrāvāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria