सुबन्तावली ?ऐन्द्रावारुण

Roma

पुमान्एकद्विबहु
प्रथमाऐन्द्रावारुणः ऐन्द्रावारुणौ ऐन्द्रावारुणाः
सम्बोधनम्ऐन्द्रावारुण ऐन्द्रावारुणौ ऐन्द्रावारुणाः
द्वितीयाऐन्द्रावारुणम् ऐन्द्रावारुणौ ऐन्द्रावारुणान्
तृतीयाऐन्द्रावारुणेन ऐन्द्रावारुणाभ्याम् ऐन्द्रावारुणैः ऐन्द्रावारुणेभिः
चतुर्थीऐन्द्रावारुणाय ऐन्द्रावारुणाभ्याम् ऐन्द्रावारुणेभ्यः
पञ्चमीऐन्द्रावारुणात् ऐन्द्रावारुणाभ्याम् ऐन्द्रावारुणेभ्यः
षष्ठीऐन्द्रावारुणस्य ऐन्द्रावारुणयोः ऐन्द्रावारुणानाम्
सप्तमीऐन्द्रावारुणे ऐन्द्रावारुणयोः ऐन्द्रावारुणेषु

समास ऐन्द्रावारुण

अव्यय ॰ऐन्द्रावारुणम् ॰ऐन्द्रावारुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria