Declension table of ?aindrānairṛta

Deva

MasculineSingularDualPlural
Nominativeaindrānairṛtaḥ aindrānairṛtau aindrānairṛtāḥ
Vocativeaindrānairṛta aindrānairṛtau aindrānairṛtāḥ
Accusativeaindrānairṛtam aindrānairṛtau aindrānairṛtān
Instrumentalaindrānairṛtena aindrānairṛtābhyām aindrānairṛtaiḥ aindrānairṛtebhiḥ
Dativeaindrānairṛtāya aindrānairṛtābhyām aindrānairṛtebhyaḥ
Ablativeaindrānairṛtāt aindrānairṛtābhyām aindrānairṛtebhyaḥ
Genitiveaindrānairṛtasya aindrānairṛtayoḥ aindrānairṛtānām
Locativeaindrānairṛte aindrānairṛtayoḥ aindrānairṛteṣu

Compound aindrānairṛta -

Adverb -aindrānairṛtam -aindrānairṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria