सुबन्तावली ?ऐन्द्रानैरृत

Roma

पुमान्एकद्विबहु
प्रथमाऐन्द्रानैरृतः ऐन्द्रानैरृतौ ऐन्द्रानैरृताः
सम्बोधनम्ऐन्द्रानैरृत ऐन्द्रानैरृतौ ऐन्द्रानैरृताः
द्वितीयाऐन्द्रानैरृतम् ऐन्द्रानैरृतौ ऐन्द्रानैरृतान्
तृतीयाऐन्द्रानैरृतेन ऐन्द्रानैरृताभ्याम् ऐन्द्रानैरृतैः ऐन्द्रानैरृतेभिः
चतुर्थीऐन्द्रानैरृताय ऐन्द्रानैरृताभ्याम् ऐन्द्रानैरृतेभ्यः
पञ्चमीऐन्द्रानैरृतात् ऐन्द्रानैरृताभ्याम् ऐन्द्रानैरृतेभ्यः
षष्ठीऐन्द्रानैरृतस्य ऐन्द्रानैरृतयोः ऐन्द्रानैरृतानाम्
सप्तमीऐन्द्रानैरृते ऐन्द्रानैरृतयोः ऐन्द्रानैरृतेषु

समास ऐन्द्रानैरृत

अव्यय ॰ऐन्द्रानैरृतम् ॰ऐन्द्रानैरृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria