Declension table of ?aindrābārhaspatyā

Deva

FeminineSingularDualPlural
Nominativeaindrābārhaspatyā aindrābārhaspatye aindrābārhaspatyāḥ
Vocativeaindrābārhaspatye aindrābārhaspatye aindrābārhaspatyāḥ
Accusativeaindrābārhaspatyām aindrābārhaspatye aindrābārhaspatyāḥ
Instrumentalaindrābārhaspatyayā aindrābārhaspatyābhyām aindrābārhaspatyābhiḥ
Dativeaindrābārhaspatyāyai aindrābārhaspatyābhyām aindrābārhaspatyābhyaḥ
Ablativeaindrābārhaspatyāyāḥ aindrābārhaspatyābhyām aindrābārhaspatyābhyaḥ
Genitiveaindrābārhaspatyāyāḥ aindrābārhaspatyayoḥ aindrābārhaspatyānām
Locativeaindrābārhaspatyāyām aindrābārhaspatyayoḥ aindrābārhaspatyāsu

Adverb -aindrābārhaspatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria