सुबन्तावली ?ऐन्द्राबार्हस्पत्या

Roma

स्त्रीएकद्विबहु
प्रथमाऐन्द्राबार्हस्पत्या ऐन्द्राबार्हस्पत्ये ऐन्द्राबार्हस्पत्याः
सम्बोधनम्ऐन्द्राबार्हस्पत्ये ऐन्द्राबार्हस्पत्ये ऐन्द्राबार्हस्पत्याः
द्वितीयाऐन्द्राबार्हस्पत्याम् ऐन्द्राबार्हस्पत्ये ऐन्द्राबार्हस्पत्याः
तृतीयाऐन्द्राबार्हस्पत्यया ऐन्द्राबार्हस्पत्याभ्याम् ऐन्द्राबार्हस्पत्याभिः
चतुर्थीऐन्द्राबार्हस्पत्यायै ऐन्द्राबार्हस्पत्याभ्याम् ऐन्द्राबार्हस्पत्याभ्यः
पञ्चमीऐन्द्राबार्हस्पत्यायाः ऐन्द्राबार्हस्पत्याभ्याम् ऐन्द्राबार्हस्पत्याभ्यः
षष्ठीऐन्द्राबार्हस्पत्यायाः ऐन्द्राबार्हस्पत्ययोः ऐन्द्राबार्हस्पत्यानाम्
सप्तमीऐन्द्राबार्हस्पत्यायाम् ऐन्द्राबार्हस्पत्ययोः ऐन्द्राबार्हस्पत्यासु

अव्यय ॰ऐन्द्राबार्हस्पत्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria