Declension table of ?aikaśrutya

Deva

NeuterSingularDualPlural
Nominativeaikaśrutyam aikaśrutye aikaśrutyāni
Vocativeaikaśrutya aikaśrutye aikaśrutyāni
Accusativeaikaśrutyam aikaśrutye aikaśrutyāni
Instrumentalaikaśrutyena aikaśrutyābhyām aikaśrutyaiḥ
Dativeaikaśrutyāya aikaśrutyābhyām aikaśrutyebhyaḥ
Ablativeaikaśrutyāt aikaśrutyābhyām aikaśrutyebhyaḥ
Genitiveaikaśrutyasya aikaśrutyayoḥ aikaśrutyānām
Locativeaikaśrutye aikaśrutyayoḥ aikaśrutyeṣu

Compound aikaśrutya -

Adverb -aikaśrutyam -aikaśrutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria