सुबन्तावली ?ऐकश्रुत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐकश्रुत्यम् ऐकश्रुत्ये ऐकश्रुत्यानि
सम्बोधनम्ऐकश्रुत्य ऐकश्रुत्ये ऐकश्रुत्यानि
द्वितीयाऐकश्रुत्यम् ऐकश्रुत्ये ऐकश्रुत्यानि
तृतीयाऐकश्रुत्येन ऐकश्रुत्याभ्याम् ऐकश्रुत्यैः
चतुर्थीऐकश्रुत्याय ऐकश्रुत्याभ्याम् ऐकश्रुत्येभ्यः
पञ्चमीऐकश्रुत्यात् ऐकश्रुत्याभ्याम् ऐकश्रुत्येभ्यः
षष्ठीऐकश्रुत्यस्य ऐकश्रुत्ययोः ऐकश्रुत्यानाम्
सप्तमीऐकश्रुत्ये ऐकश्रुत्ययोः ऐकश्रुत्येषु

समास ऐकश्रुत्य

अव्यय ॰ऐकश्रुत्यम् ॰ऐकश्रुत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria