Declension table of ?aikavarṇika

Deva

NeuterSingularDualPlural
Nominativeaikavarṇikam aikavarṇike aikavarṇikāni
Vocativeaikavarṇika aikavarṇike aikavarṇikāni
Accusativeaikavarṇikam aikavarṇike aikavarṇikāni
Instrumentalaikavarṇikena aikavarṇikābhyām aikavarṇikaiḥ
Dativeaikavarṇikāya aikavarṇikābhyām aikavarṇikebhyaḥ
Ablativeaikavarṇikāt aikavarṇikābhyām aikavarṇikebhyaḥ
Genitiveaikavarṇikasya aikavarṇikayoḥ aikavarṇikānām
Locativeaikavarṇike aikavarṇikayoḥ aikavarṇikeṣu

Compound aikavarṇika -

Adverb -aikavarṇikam -aikavarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria