सुबन्तावली ?ऐकवर्णिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐकवर्णिकम् ऐकवर्णिके ऐकवर्णिकानि
सम्बोधनम्ऐकवर्णिक ऐकवर्णिके ऐकवर्णिकानि
द्वितीयाऐकवर्णिकम् ऐकवर्णिके ऐकवर्णिकानि
तृतीयाऐकवर्णिकेन ऐकवर्णिकाभ्याम् ऐकवर्णिकैः
चतुर्थीऐकवर्णिकाय ऐकवर्णिकाभ्याम् ऐकवर्णिकेभ्यः
पञ्चमीऐकवर्णिकात् ऐकवर्णिकाभ्याम् ऐकवर्णिकेभ्यः
षष्ठीऐकवर्णिकस्य ऐकवर्णिकयोः ऐकवर्णिकानाम्
सप्तमीऐकवर्णिके ऐकवर्णिकयोः ऐकवर्णिकेषु

समास ऐकवर्णिक

अव्यय ॰ऐकवर्णिकम् ॰ऐकवर्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria