Declension table of ?aiṣukāribhakta

Deva

MasculineSingularDualPlural
Nominativeaiṣukāribhaktaḥ aiṣukāribhaktau aiṣukāribhaktāḥ
Vocativeaiṣukāribhakta aiṣukāribhaktau aiṣukāribhaktāḥ
Accusativeaiṣukāribhaktam aiṣukāribhaktau aiṣukāribhaktān
Instrumentalaiṣukāribhaktena aiṣukāribhaktābhyām aiṣukāribhaktaiḥ aiṣukāribhaktebhiḥ
Dativeaiṣukāribhaktāya aiṣukāribhaktābhyām aiṣukāribhaktebhyaḥ
Ablativeaiṣukāribhaktāt aiṣukāribhaktābhyām aiṣukāribhaktebhyaḥ
Genitiveaiṣukāribhaktasya aiṣukāribhaktayoḥ aiṣukāribhaktānām
Locativeaiṣukāribhakte aiṣukāribhaktayoḥ aiṣukāribhakteṣu

Compound aiṣukāribhakta -

Adverb -aiṣukāribhaktam -aiṣukāribhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria